心經的原文是梵文版的,要是大家會讀誦梵文版心經的話,平時也是能讀誦的。但是許多人是不知道梵文的讀法的,所以直接讀誦漢文版的心經就好了。不過,可能有些人還是想知道梵文版的心經是什麼樣子的,那接下來我們就一起看看吧。
中文:般若波羅蜜多心經
梵文:Prajnaparamita
中文翻譯:玄奘
梵文翻譯:不詳(因為釋迦牟尼佛用的語言是Magadhi,Sanskrit,即梵文,是後來的印度語言。所以佛教的梵文版本應該不是釋迦牟尼佛講經的那個版本)
中文:(此一句無中文)
梵文:Om namo Bhagavatyai Arya-Prajnaparamitayai!
中文:觀自在菩薩,行深般若波羅蜜多時,照見五蘊皆空,度一切苦厄。
梵文:Arya-Avalokitesvaro bodhisattvo gambhiram prajnaparamitacaryam caramano vyavalokayati sma: panca-skandhas tams ca svabhavasunyan pasyati sma.
中文:舍利子,色不異空,空不異色,色即是空,空即是色,受想行識,亦復如是。
梵文:Iha Sariputra rupam sunyata sunyataiva rupam, rupan na prithak sunyata sunyataya na prithag rupam, yad rupam sa sunyata ya sunyata tad rupam; evam eva vedana-samjna-samskara-vijnanam.
中文:舍利子,是諸法空相,不生不滅,不垢不淨,不增不減。
梵文:Iha Sariputra sarva-dharmah sunyata-laksana, anutpanna aniruddha, amala aviamala, anuna aparipurnah.
中文:是故空中無色,無受想行識,無眼耳鼻舌身意,無色聲香味觸法,無眼界,乃至無意識界,無無明,亦無無明盡,乃至無老死,亦無老死盡,無苦集滅道,無智亦無得,以無所得故。
梵文:Tasmac Chariputra sunyatayam na rupam na vedana na samjna na samskarah na vijnanam. Na caksuh-srotra-ghranajihva-kaya-manamsi. Na rupa-sabda-gandha-rasa-sprastavaya-dharmah. Na caksur-dhatur yavan na manovjnana-dhatuh. Na-avidya na-avidya-ksayo yavan na jara-maranam na jara-marana-ksayo. Na duhkha-samudaya-nirodha-marga. Na jnanam, na praptir na-apraptih.
中文:菩提薩埵,依般若波羅蜜多故,心無掛礙,無掛礙故,無有恐怖,遠離顛倒夢想,究竟涅槃。
梵文:Tasmac Chariputra apraptitvad bodhisattvasya prajnaparamitam asritya viharaty acittavaranah. Cittavarana-nastitvad atrastro viparyasa-atikranto nishtha-nirvana-praptah.
梵文:Tryadhva-vyavasthitah sarva-buddhah prajnaparamitam-asritya-anuttaram samyaksambodhim abhisambuddhah.
中文:故知般若波羅蜜多,是大神咒,是大明咒,是無上咒,是無等等咒,能除一切苦,真實不虛。
梵文:Tasmaj jnatavyam: prajnaparamita maha-mantro maha-vidya-mantro "nuttara-mantro" samasama-mantrah, sarva-duhkha-prasamanah, satyam amithyatvat. Prajnaparamitayam ukto mantrah.
中文:故說般若波羅蜜多咒,即說咒曰:揭諦!揭諦!波羅揭諦!波羅僧揭諦!菩提薩婆訶!
梵文:Tadyatha: Gate gate paragate parasamgate bodhisvaha. Iti prajnaparamita-hridayam samaptam.
上文是心經的梵文和漢文版對照,不過我們在學習心經的時候,不管是看什麼版本的,自己如果能用心,知道心經講解了什麼,都能得到啟示的。