《音樂療愈》中國最美音樂微刊
探索音樂美學 · 發現生活詩意
音樂 | 靜心 | 冥想 | 療愈
點擊上方音頻收聽
「揭諦 揭諦 波羅揭諦 波羅僧揭諦 菩提娑婆訶」,溫柔,優美,空靈的聲音,仿佛來自天上。
這首黃慧清唱誦的《心無罣礙》,每當心浮氣躁的時候聆聽,心裡就會如一湖秋水一樣靜謐,煩躁的心就會漸漸得到舒緩,直到心如止水。
黃慧音是集製作、作曲、唱誦諸才華於一身的知名佛曲創作家。
她的歌聲,平靜、柔和、優美,充滿天女般空靈之美。 她的音樂,清新、自在、抒懷,充滿松放心神的新世紀之美。
她說:希望用自己的作品與大眾結緣,希望在淨化人心上做點事,為犯罪率高的今日做點事,按使不了解佛教的人,聽了也能感到寧靜、舒服,多一個人平靜下來,沒有想去做不好的事,世界就多一分安定,多一百個人平靜,就多一百分安定。
歌詞 和 含義
(大家一起唱誦,你會發現心慢慢地就安靜下來了)
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
南無大慈大悲觀世音菩薩
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
南無大慈大悲觀世音菩薩
gate gate pāra-gate pārasaṃ-gate bodhi svāhā.
南無大慈大悲觀世音菩薩
Āryā valokiteśvara bodhisattva
聖觀自在菩薩
gaṃbhīrām prajñā-pāramitā-caryāṃ caramāṇo,
行深般若波羅蜜多(行)的時候
Vya-valokayati sma paṃca-skandhā
照見五蘊
a-sattāś ca sva-bhāva śūnyām paśyati sma.
和那些自性空現(度一切苦厄)
Iha-śāriputra,rūpaṃ śūnyaṃ,
啊!舍利子!
śūnyata iva rūpaṃ.
這就是色與空的狀態
rūpān na pṛthak śūnyatā.
色不異空
śūnya tāyā na pṛthag sā rūpaṃ,
空不異色
yad rūpaṃ sā śūnyatā,
色即是空
yād śūnyatā sa rūpaṃ;
空即是色
Evam-eva vedanā-samyak-samskāra-vijñānāṃ.
受想行識,亦復如是
Iha-Sāriputra sarva-dharmā śūnyatā-lakṣaṇā,
舍利子,是諸法空相
anutpannā a-niruddhā,a-malā a-vimalā,
不生不滅,不垢不淨
a-nonā a-paripūrṇāḥ.
不增不減
Tasmāc-Sāriputra śūnyatāyāṃ na rūpaṃ,
舍利子,是故空中無色
na vedanā,na saṃjñā,na saṃskārā,na vijñānāṃ,
無受想行識
na cakṣuḥ-śrotra-ghrāṇa-jihvā-kāya-manāṃsī,
無眼耳鼻舌身意
na rūpa śabda gandha rasa spraṣṭavya dharmāḥ.
無色聲香味觸法
na cakṣur-dhātur yāvan na mano vijñāna-dhātuḥ
無眼界,乃至無意識界
na avidyā, na avidyā kṣayo,
無無明,亦無無明盡
yāvan na jarāmaraṇaṃ na jarāmaraṇa kṣayo.
乃至無老死,亦無老死盡
na duḥkha samudaya, nirodha, mārgā
無苦集滅道
na jñānaṃ ,na prāptiḥ ,na abhi-samaya.
無智亦無得
Tasmān na aprāptitvā bodhisattvāṇāṃ
以無所得故。菩提薩埵
prajñā-pāramitām āśritya vi-haratya cittā avaraṇaḥ,
依般若波羅蜜多故,心無掛礙
cittāvaraṇa nā stitvād an trasto,
無掛礙故,無有恐怖
vi-paryāsā ati-krānta niṣṭha nirvāṇaṃ
遠離顛倒夢想,究竟涅槃
Tryadhva-vyavasthitā sarva-buddhā
三世諸佛
prajñā-pāramitām āśritya ānuttarāṃ
(依)般若波羅蜜多(故)
samyak-sam bodhim abhi-saṃbuddhāḥ
得阿耨多羅三藐三菩提
Tasmāj jñātavyaṃ prajñā-pāramitā
故知般若波羅蜜多
mahā-mantra,maha-vidyā-mantra,
(這個)咒語是大神咒
anuttara-mantra,asama-samati-mantra
是大明咒,是無等等咒
Sarva duḥkha pra-śamanaḥ
能除一切苦
satyam amithyatvāt.
真實不虛
Prajña-pāramitām ukto mantraḥ,
故說般若波羅蜜多咒
Tadyathā:
即說咒曰:
gate gate pāra-gate
pārasaṃ-gate bodhi svāhā.
到達,到達,到達彼岸,
共同到達彼岸,覺悟
茶香妙音 | 音樂盒
全國統一價:318元
內置120首原創靈性音樂
以原母盤灌錄技術,
保留每一個最細微的聲音,
溫暖飽滿的音色,
聲聲共鳴,震蕩人心。
聲色喧鬧散盡與三兩友人
焚香啜茗賞樂,
慢煮光陰一盞茶。
茶香妙音 | 音樂盒
人間有味是清歡
▽
長按二維碼 立即購買
音樂療愈 | 原創作品
其他平臺轉載請聯繫主編
免費獲取授權 違者必究
音樂養生
微信號:liaoyuyinyue
新世紀音樂 | 治癒系音樂 | 冥想音樂 | 靈性音樂
長按二維碼3秒,識別二維碼加關注